Declension table of ?karaṇāṭṭa

Deva

NeuterSingularDualPlural
Nominativekaraṇāṭṭam karaṇāṭṭe karaṇāṭṭāni
Vocativekaraṇāṭṭa karaṇāṭṭe karaṇāṭṭāni
Accusativekaraṇāṭṭam karaṇāṭṭe karaṇāṭṭāni
Instrumentalkaraṇāṭṭena karaṇāṭṭābhyām karaṇāṭṭaiḥ
Dativekaraṇāṭṭāya karaṇāṭṭābhyām karaṇāṭṭebhyaḥ
Ablativekaraṇāṭṭāt karaṇāṭṭābhyām karaṇāṭṭebhyaḥ
Genitivekaraṇāṭṭasya karaṇāṭṭayoḥ karaṇāṭṭānām
Locativekaraṇāṭṭe karaṇāṭṭayoḥ karaṇāṭṭeṣu

Compound karaṇāṭṭa -

Adverb -karaṇāṭṭam -karaṇāṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria