Declension table of karaṇḍavyūha

Deva

MasculineSingularDualPlural
Nominativekaraṇḍavyūhaḥ karaṇḍavyūhau karaṇḍavyūhāḥ
Vocativekaraṇḍavyūha karaṇḍavyūhau karaṇḍavyūhāḥ
Accusativekaraṇḍavyūham karaṇḍavyūhau karaṇḍavyūhān
Instrumentalkaraṇḍavyūhena karaṇḍavyūhābhyām karaṇḍavyūhaiḥ karaṇḍavyūhebhiḥ
Dativekaraṇḍavyūhāya karaṇḍavyūhābhyām karaṇḍavyūhebhyaḥ
Ablativekaraṇḍavyūhāt karaṇḍavyūhābhyām karaṇḍavyūhebhyaḥ
Genitivekaraṇḍavyūhasya karaṇḍavyūhayoḥ karaṇḍavyūhānām
Locativekaraṇḍavyūhe karaṇḍavyūhayoḥ karaṇḍavyūheṣu

Compound karaṇḍavyūha -

Adverb -karaṇḍavyūham -karaṇḍavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria