Declension table of ?karaṇḍakanivāpa

Deva

MasculineSingularDualPlural
Nominativekaraṇḍakanivāpaḥ karaṇḍakanivāpau karaṇḍakanivāpāḥ
Vocativekaraṇḍakanivāpa karaṇḍakanivāpau karaṇḍakanivāpāḥ
Accusativekaraṇḍakanivāpam karaṇḍakanivāpau karaṇḍakanivāpān
Instrumentalkaraṇḍakanivāpena karaṇḍakanivāpābhyām karaṇḍakanivāpaiḥ karaṇḍakanivāpebhiḥ
Dativekaraṇḍakanivāpāya karaṇḍakanivāpābhyām karaṇḍakanivāpebhyaḥ
Ablativekaraṇḍakanivāpāt karaṇḍakanivāpābhyām karaṇḍakanivāpebhyaḥ
Genitivekaraṇḍakanivāpasya karaṇḍakanivāpayoḥ karaṇḍakanivāpānām
Locativekaraṇḍakanivāpe karaṇḍakanivāpayoḥ karaṇḍakanivāpeṣu

Compound karaṇḍakanivāpa -

Adverb -karaṇḍakanivāpam -karaṇḍakanivāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria