Declension table of ?karṣūśaya

Deva

NeuterSingularDualPlural
Nominativekarṣūśayam karṣūśaye karṣūśayāni
Vocativekarṣūśaya karṣūśaye karṣūśayāni
Accusativekarṣūśayam karṣūśaye karṣūśayāni
Instrumentalkarṣūśayena karṣūśayābhyām karṣūśayaiḥ
Dativekarṣūśayāya karṣūśayābhyām karṣūśayebhyaḥ
Ablativekarṣūśayāt karṣūśayābhyām karṣūśayebhyaḥ
Genitivekarṣūśayasya karṣūśayayoḥ karṣūśayānām
Locativekarṣūśaye karṣūśayayoḥ karṣūśayeṣu

Compound karṣūśaya -

Adverb -karṣūśayam -karṣūśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria