Declension table of ?karṣūvīriṇavatā

Deva

FeminineSingularDualPlural
Nominativekarṣūvīriṇavatā karṣūvīriṇavate karṣūvīriṇavatāḥ
Vocativekarṣūvīriṇavate karṣūvīriṇavate karṣūvīriṇavatāḥ
Accusativekarṣūvīriṇavatām karṣūvīriṇavate karṣūvīriṇavatāḥ
Instrumentalkarṣūvīriṇavatayā karṣūvīriṇavatābhyām karṣūvīriṇavatābhiḥ
Dativekarṣūvīriṇavatāyai karṣūvīriṇavatābhyām karṣūvīriṇavatābhyaḥ
Ablativekarṣūvīriṇavatāyāḥ karṣūvīriṇavatābhyām karṣūvīriṇavatābhyaḥ
Genitivekarṣūvīriṇavatāyāḥ karṣūvīriṇavatayoḥ karṣūvīriṇavatānām
Locativekarṣūvīriṇavatāyām karṣūvīriṇavatayoḥ karṣūvīriṇavatāsu

Adverb -karṣūvīriṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria