Declension table of ?karṣūvīriṇavat

Deva

NeuterSingularDualPlural
Nominativekarṣūvīriṇavat karṣūvīriṇavantī karṣūvīriṇavatī karṣūvīriṇavanti
Vocativekarṣūvīriṇavat karṣūvīriṇavantī karṣūvīriṇavatī karṣūvīriṇavanti
Accusativekarṣūvīriṇavat karṣūvīriṇavantī karṣūvīriṇavatī karṣūvīriṇavanti
Instrumentalkarṣūvīriṇavatā karṣūvīriṇavadbhyām karṣūvīriṇavadbhiḥ
Dativekarṣūvīriṇavate karṣūvīriṇavadbhyām karṣūvīriṇavadbhyaḥ
Ablativekarṣūvīriṇavataḥ karṣūvīriṇavadbhyām karṣūvīriṇavadbhyaḥ
Genitivekarṣūvīriṇavataḥ karṣūvīriṇavatoḥ karṣūvīriṇavatām
Locativekarṣūvīriṇavati karṣūvīriṇavatoḥ karṣūvīriṇavatsu

Adverb -karṣūvīriṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria