Declension table of ?karṣūvīriṇavat

Deva

MasculineSingularDualPlural
Nominativekarṣūvīriṇavān karṣūvīriṇavantau karṣūvīriṇavantaḥ
Vocativekarṣūvīriṇavan karṣūvīriṇavantau karṣūvīriṇavantaḥ
Accusativekarṣūvīriṇavantam karṣūvīriṇavantau karṣūvīriṇavataḥ
Instrumentalkarṣūvīriṇavatā karṣūvīriṇavadbhyām karṣūvīriṇavadbhiḥ
Dativekarṣūvīriṇavate karṣūvīriṇavadbhyām karṣūvīriṇavadbhyaḥ
Ablativekarṣūvīriṇavataḥ karṣūvīriṇavadbhyām karṣūvīriṇavadbhyaḥ
Genitivekarṣūvīriṇavataḥ karṣūvīriṇavatoḥ karṣūvīriṇavatām
Locativekarṣūvīriṇavati karṣūvīriṇavatoḥ karṣūvīriṇavatsu

Compound karṣūvīriṇavat -

Adverb -karṣūvīriṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria