Declension table of ?karṣaka

Deva

NeuterSingularDualPlural
Nominativekarṣakam karṣake karṣakāṇi
Vocativekarṣaka karṣake karṣakāṇi
Accusativekarṣakam karṣake karṣakāṇi
Instrumentalkarṣakeṇa karṣakābhyām karṣakaiḥ
Dativekarṣakāya karṣakābhyām karṣakebhyaḥ
Ablativekarṣakāt karṣakābhyām karṣakebhyaḥ
Genitivekarṣakasya karṣakayoḥ karṣakāṇām
Locativekarṣake karṣakayoḥ karṣakeṣu

Compound karṣaka -

Adverb -karṣakam -karṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria