Declension table of ?karṣaṇīya

Deva

NeuterSingularDualPlural
Nominativekarṣaṇīyam karṣaṇīye karṣaṇīyāni
Vocativekarṣaṇīya karṣaṇīye karṣaṇīyāni
Accusativekarṣaṇīyam karṣaṇīye karṣaṇīyāni
Instrumentalkarṣaṇīyena karṣaṇīyābhyām karṣaṇīyaiḥ
Dativekarṣaṇīyāya karṣaṇīyābhyām karṣaṇīyebhyaḥ
Ablativekarṣaṇīyāt karṣaṇīyābhyām karṣaṇīyebhyaḥ
Genitivekarṣaṇīyasya karṣaṇīyayoḥ karṣaṇīyānām
Locativekarṣaṇīye karṣaṇīyayoḥ karṣaṇīyeṣu

Compound karṣaṇīya -

Adverb -karṣaṇīyam -karṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria