Declension table of karṇīsuta

Deva

MasculineSingularDualPlural
Nominativekarṇīsutaḥ karṇīsutau karṇīsutāḥ
Vocativekarṇīsuta karṇīsutau karṇīsutāḥ
Accusativekarṇīsutam karṇīsutau karṇīsutān
Instrumentalkarṇīsutena karṇīsutābhyām karṇīsutaiḥ
Dativekarṇīsutāya karṇīsutābhyām karṇīsutebhyaḥ
Ablativekarṇīsutāt karṇīsutābhyām karṇīsutebhyaḥ
Genitivekarṇīsutasya karṇīsutayoḥ karṇīsutānām
Locativekarṇīsute karṇīsutayoḥ karṇīsuteṣu

Compound karṇīsuta -

Adverb -karṇīsutam -karṇīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria