Declension table of ?karṇīratha

Deva

MasculineSingularDualPlural
Nominativekarṇīrathaḥ karṇīrathau karṇīrathāḥ
Vocativekarṇīratha karṇīrathau karṇīrathāḥ
Accusativekarṇīratham karṇīrathau karṇīrathān
Instrumentalkarṇīrathena karṇīrathābhyām karṇīrathaiḥ karṇīrathebhiḥ
Dativekarṇīrathāya karṇīrathābhyām karṇīrathebhyaḥ
Ablativekarṇīrathāt karṇīrathābhyām karṇīrathebhyaḥ
Genitivekarṇīrathasya karṇīrathayoḥ karṇīrathānām
Locativekarṇīrathe karṇīrathayoḥ karṇīratheṣu

Compound karṇīratha -

Adverb -karṇīratham -karṇīrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria