Declension table of ?karṇaśūnya

Deva

MasculineSingularDualPlural
Nominativekarṇaśūnyaḥ karṇaśūnyau karṇaśūnyāḥ
Vocativekarṇaśūnya karṇaśūnyau karṇaśūnyāḥ
Accusativekarṇaśūnyam karṇaśūnyau karṇaśūnyān
Instrumentalkarṇaśūnyena karṇaśūnyābhyām karṇaśūnyaiḥ karṇaśūnyebhiḥ
Dativekarṇaśūnyāya karṇaśūnyābhyām karṇaśūnyebhyaḥ
Ablativekarṇaśūnyāt karṇaśūnyābhyām karṇaśūnyebhyaḥ
Genitivekarṇaśūnyasya karṇaśūnyayoḥ karṇaśūnyānām
Locativekarṇaśūnye karṇaśūnyayoḥ karṇaśūnyeṣu

Compound karṇaśūnya -

Adverb -karṇaśūnyam -karṇaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria