Declension table of ?karṇaśūlinī

Deva

FeminineSingularDualPlural
Nominativekarṇaśūlinī karṇaśūlinyau karṇaśūlinyaḥ
Vocativekarṇaśūlini karṇaśūlinyau karṇaśūlinyaḥ
Accusativekarṇaśūlinīm karṇaśūlinyau karṇaśūlinīḥ
Instrumentalkarṇaśūlinyā karṇaśūlinībhyām karṇaśūlinībhiḥ
Dativekarṇaśūlinyai karṇaśūlinībhyām karṇaśūlinībhyaḥ
Ablativekarṇaśūlinyāḥ karṇaśūlinībhyām karṇaśūlinībhyaḥ
Genitivekarṇaśūlinyāḥ karṇaśūlinyoḥ karṇaśūlinīnām
Locativekarṇaśūlinyām karṇaśūlinyoḥ karṇaśūlinīṣu

Compound karṇaśūlini - karṇaśūlinī -

Adverb -karṇaśūlini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria