Declension table of ?karṇaśrāvin

Deva

NeuterSingularDualPlural
Nominativekarṇaśrāvi karṇaśrāviṇī karṇaśrāvīṇi
Vocativekarṇaśrāvin karṇaśrāvi karṇaśrāviṇī karṇaśrāvīṇi
Accusativekarṇaśrāvi karṇaśrāviṇī karṇaśrāvīṇi
Instrumentalkarṇaśrāviṇā karṇaśrāvibhyām karṇaśrāvibhiḥ
Dativekarṇaśrāviṇe karṇaśrāvibhyām karṇaśrāvibhyaḥ
Ablativekarṇaśrāviṇaḥ karṇaśrāvibhyām karṇaśrāvibhyaḥ
Genitivekarṇaśrāviṇaḥ karṇaśrāviṇoḥ karṇaśrāviṇām
Locativekarṇaśrāviṇi karṇaśrāviṇoḥ karṇaśrāviṣu

Compound karṇaśrāvi -

Adverb -karṇaśrāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria