Declension table of ?karṇaśobhana

Deva

NeuterSingularDualPlural
Nominativekarṇaśobhanam karṇaśobhane karṇaśobhanāni
Vocativekarṇaśobhana karṇaśobhane karṇaśobhanāni
Accusativekarṇaśobhanam karṇaśobhane karṇaśobhanāni
Instrumentalkarṇaśobhanena karṇaśobhanābhyām karṇaśobhanaiḥ
Dativekarṇaśobhanāya karṇaśobhanābhyām karṇaśobhanebhyaḥ
Ablativekarṇaśobhanāt karṇaśobhanābhyām karṇaśobhanebhyaḥ
Genitivekarṇaśobhanasya karṇaśobhanayoḥ karṇaśobhanānām
Locativekarṇaśobhane karṇaśobhanayoḥ karṇaśobhaneṣu

Compound karṇaśobhana -

Adverb -karṇaśobhanam -karṇaśobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria