Declension table of ?karṇaśirīṣa

Deva

NeuterSingularDualPlural
Nominativekarṇaśirīṣam karṇaśirīṣe karṇaśirīṣāṇi
Vocativekarṇaśirīṣa karṇaśirīṣe karṇaśirīṣāṇi
Accusativekarṇaśirīṣam karṇaśirīṣe karṇaśirīṣāṇi
Instrumentalkarṇaśirīṣeṇa karṇaśirīṣābhyām karṇaśirīṣaiḥ
Dativekarṇaśirīṣāya karṇaśirīṣābhyām karṇaśirīṣebhyaḥ
Ablativekarṇaśirīṣāt karṇaśirīṣābhyām karṇaśirīṣebhyaḥ
Genitivekarṇaśirīṣasya karṇaśirīṣayoḥ karṇaśirīṣāṇām
Locativekarṇaśirīṣe karṇaśirīṣayoḥ karṇaśirīṣeṣu

Compound karṇaśirīṣa -

Adverb -karṇaśirīṣam -karṇaśirīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria