Declension table of ?karṇaśaṣkulikā

Deva

FeminineSingularDualPlural
Nominativekarṇaśaṣkulikā karṇaśaṣkulike karṇaśaṣkulikāḥ
Vocativekarṇaśaṣkulike karṇaśaṣkulike karṇaśaṣkulikāḥ
Accusativekarṇaśaṣkulikām karṇaśaṣkulike karṇaśaṣkulikāḥ
Instrumentalkarṇaśaṣkulikayā karṇaśaṣkulikābhyām karṇaśaṣkulikābhiḥ
Dativekarṇaśaṣkulikāyai karṇaśaṣkulikābhyām karṇaśaṣkulikābhyaḥ
Ablativekarṇaśaṣkulikāyāḥ karṇaśaṣkulikābhyām karṇaśaṣkulikābhyaḥ
Genitivekarṇaśaṣkulikāyāḥ karṇaśaṣkulikayoḥ karṇaśaṣkulikānām
Locativekarṇaśaṣkulikāyām karṇaśaṣkulikayoḥ karṇaśaṣkulikāsu

Adverb -karṇaśaṣkulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria