Declension table of ?karṇavyadha

Deva

MasculineSingularDualPlural
Nominativekarṇavyadhaḥ karṇavyadhau karṇavyadhāḥ
Vocativekarṇavyadha karṇavyadhau karṇavyadhāḥ
Accusativekarṇavyadham karṇavyadhau karṇavyadhān
Instrumentalkarṇavyadhena karṇavyadhābhyām karṇavyadhaiḥ karṇavyadhebhiḥ
Dativekarṇavyadhāya karṇavyadhābhyām karṇavyadhebhyaḥ
Ablativekarṇavyadhāt karṇavyadhābhyām karṇavyadhebhyaḥ
Genitivekarṇavyadhasya karṇavyadhayoḥ karṇavyadhānām
Locativekarṇavyadhe karṇavyadhayoḥ karṇavyadheṣu

Compound karṇavyadha -

Adverb -karṇavyadham -karṇavyadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria