Declension table of ?karṇaviṭka

Deva

NeuterSingularDualPlural
Nominativekarṇaviṭkam karṇaviṭke karṇaviṭkāni
Vocativekarṇaviṭka karṇaviṭke karṇaviṭkāni
Accusativekarṇaviṭkam karṇaviṭke karṇaviṭkāni
Instrumentalkarṇaviṭkena karṇaviṭkābhyām karṇaviṭkaiḥ
Dativekarṇaviṭkāya karṇaviṭkābhyām karṇaviṭkebhyaḥ
Ablativekarṇaviṭkāt karṇaviṭkābhyām karṇaviṭkebhyaḥ
Genitivekarṇaviṭkasya karṇaviṭkayoḥ karṇaviṭkānām
Locativekarṇaviṭke karṇaviṭkayoḥ karṇaviṭkeṣu

Compound karṇaviṭka -

Adverb -karṇaviṭkam -karṇaviṭkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria