Declension table of ?karṇaviṣayīkṛta

Deva

NeuterSingularDualPlural
Nominativekarṇaviṣayīkṛtam karṇaviṣayīkṛte karṇaviṣayīkṛtāni
Vocativekarṇaviṣayīkṛta karṇaviṣayīkṛte karṇaviṣayīkṛtāni
Accusativekarṇaviṣayīkṛtam karṇaviṣayīkṛte karṇaviṣayīkṛtāni
Instrumentalkarṇaviṣayīkṛtena karṇaviṣayīkṛtābhyām karṇaviṣayīkṛtaiḥ
Dativekarṇaviṣayīkṛtāya karṇaviṣayīkṛtābhyām karṇaviṣayīkṛtebhyaḥ
Ablativekarṇaviṣayīkṛtāt karṇaviṣayīkṛtābhyām karṇaviṣayīkṛtebhyaḥ
Genitivekarṇaviṣayīkṛtasya karṇaviṣayīkṛtayoḥ karṇaviṣayīkṛtānām
Locativekarṇaviṣayīkṛte karṇaviṣayīkṛtayoḥ karṇaviṣayīkṛteṣu

Compound karṇaviṣayīkṛta -

Adverb -karṇaviṣayīkṛtam -karṇaviṣayīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria