Declension table of ?karṇaviṣayīkṛta

Deva

MasculineSingularDualPlural
Nominativekarṇaviṣayīkṛtaḥ karṇaviṣayīkṛtau karṇaviṣayīkṛtāḥ
Vocativekarṇaviṣayīkṛta karṇaviṣayīkṛtau karṇaviṣayīkṛtāḥ
Accusativekarṇaviṣayīkṛtam karṇaviṣayīkṛtau karṇaviṣayīkṛtān
Instrumentalkarṇaviṣayīkṛtena karṇaviṣayīkṛtābhyām karṇaviṣayīkṛtaiḥ karṇaviṣayīkṛtebhiḥ
Dativekarṇaviṣayīkṛtāya karṇaviṣayīkṛtābhyām karṇaviṣayīkṛtebhyaḥ
Ablativekarṇaviṣayīkṛtāt karṇaviṣayīkṛtābhyām karṇaviṣayīkṛtebhyaḥ
Genitivekarṇaviṣayīkṛtasya karṇaviṣayīkṛtayoḥ karṇaviṣayīkṛtānām
Locativekarṇaviṣayīkṛte karṇaviṣayīkṛtayoḥ karṇaviṣayīkṛteṣu

Compound karṇaviṣayīkṛta -

Adverb -karṇaviṣayīkṛtam -karṇaviṣayīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria