Declension table of ?karṇavedhanikā

Deva

FeminineSingularDualPlural
Nominativekarṇavedhanikā karṇavedhanike karṇavedhanikāḥ
Vocativekarṇavedhanike karṇavedhanike karṇavedhanikāḥ
Accusativekarṇavedhanikām karṇavedhanike karṇavedhanikāḥ
Instrumentalkarṇavedhanikayā karṇavedhanikābhyām karṇavedhanikābhiḥ
Dativekarṇavedhanikāyai karṇavedhanikābhyām karṇavedhanikābhyaḥ
Ablativekarṇavedhanikāyāḥ karṇavedhanikābhyām karṇavedhanikābhyaḥ
Genitivekarṇavedhanikāyāḥ karṇavedhanikayoḥ karṇavedhanikānām
Locativekarṇavedhanikāyām karṇavedhanikayoḥ karṇavedhanikāsu

Adverb -karṇavedhanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria