Declension table of ?karṇavedhanī

Deva

FeminineSingularDualPlural
Nominativekarṇavedhanī karṇavedhanyau karṇavedhanyaḥ
Vocativekarṇavedhani karṇavedhanyau karṇavedhanyaḥ
Accusativekarṇavedhanīm karṇavedhanyau karṇavedhanīḥ
Instrumentalkarṇavedhanyā karṇavedhanībhyām karṇavedhanībhiḥ
Dativekarṇavedhanyai karṇavedhanībhyām karṇavedhanībhyaḥ
Ablativekarṇavedhanyāḥ karṇavedhanībhyām karṇavedhanībhyaḥ
Genitivekarṇavedhanyāḥ karṇavedhanyoḥ karṇavedhanīnām
Locativekarṇavedhanyām karṇavedhanyoḥ karṇavedhanīṣu

Compound karṇavedhani - karṇavedhanī -

Adverb -karṇavedhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria