Declension table of ?karṇaveṣṭana

Deva

NeuterSingularDualPlural
Nominativekarṇaveṣṭanam karṇaveṣṭane karṇaveṣṭanāni
Vocativekarṇaveṣṭana karṇaveṣṭane karṇaveṣṭanāni
Accusativekarṇaveṣṭanam karṇaveṣṭane karṇaveṣṭanāni
Instrumentalkarṇaveṣṭanena karṇaveṣṭanābhyām karṇaveṣṭanaiḥ
Dativekarṇaveṣṭanāya karṇaveṣṭanābhyām karṇaveṣṭanebhyaḥ
Ablativekarṇaveṣṭanāt karṇaveṣṭanābhyām karṇaveṣṭanebhyaḥ
Genitivekarṇaveṣṭanasya karṇaveṣṭanayoḥ karṇaveṣṭanānām
Locativekarṇaveṣṭane karṇaveṣṭanayoḥ karṇaveṣṭaneṣu

Compound karṇaveṣṭana -

Adverb -karṇaveṣṭanam -karṇaveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria