Declension table of ?karṇaveṣṭakya

Deva

NeuterSingularDualPlural
Nominativekarṇaveṣṭakyam karṇaveṣṭakye karṇaveṣṭakyāni
Vocativekarṇaveṣṭakya karṇaveṣṭakye karṇaveṣṭakyāni
Accusativekarṇaveṣṭakyam karṇaveṣṭakye karṇaveṣṭakyāni
Instrumentalkarṇaveṣṭakyena karṇaveṣṭakyābhyām karṇaveṣṭakyaiḥ
Dativekarṇaveṣṭakyāya karṇaveṣṭakyābhyām karṇaveṣṭakyebhyaḥ
Ablativekarṇaveṣṭakyāt karṇaveṣṭakyābhyām karṇaveṣṭakyebhyaḥ
Genitivekarṇaveṣṭakyasya karṇaveṣṭakyayoḥ karṇaveṣṭakyānām
Locativekarṇaveṣṭakye karṇaveṣṭakyayoḥ karṇaveṣṭakyeṣu

Compound karṇaveṣṭakya -

Adverb -karṇaveṣṭakyam -karṇaveṣṭakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria