Declension table of ?karṇaveṣṭakīyā

Deva

FeminineSingularDualPlural
Nominativekarṇaveṣṭakīyā karṇaveṣṭakīye karṇaveṣṭakīyāḥ
Vocativekarṇaveṣṭakīye karṇaveṣṭakīye karṇaveṣṭakīyāḥ
Accusativekarṇaveṣṭakīyām karṇaveṣṭakīye karṇaveṣṭakīyāḥ
Instrumentalkarṇaveṣṭakīyayā karṇaveṣṭakīyābhyām karṇaveṣṭakīyābhiḥ
Dativekarṇaveṣṭakīyāyai karṇaveṣṭakīyābhyām karṇaveṣṭakīyābhyaḥ
Ablativekarṇaveṣṭakīyāyāḥ karṇaveṣṭakīyābhyām karṇaveṣṭakīyābhyaḥ
Genitivekarṇaveṣṭakīyāyāḥ karṇaveṣṭakīyayoḥ karṇaveṣṭakīyānām
Locativekarṇaveṣṭakīyāyām karṇaveṣṭakīyayoḥ karṇaveṣṭakīyāsu

Adverb -karṇaveṣṭakīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria