Declension table of ?karṇaveṣṭaka

Deva

MasculineSingularDualPlural
Nominativekarṇaveṣṭakaḥ karṇaveṣṭakau karṇaveṣṭakāḥ
Vocativekarṇaveṣṭaka karṇaveṣṭakau karṇaveṣṭakāḥ
Accusativekarṇaveṣṭakam karṇaveṣṭakau karṇaveṣṭakān
Instrumentalkarṇaveṣṭakena karṇaveṣṭakābhyām karṇaveṣṭakaiḥ karṇaveṣṭakebhiḥ
Dativekarṇaveṣṭakāya karṇaveṣṭakābhyām karṇaveṣṭakebhyaḥ
Ablativekarṇaveṣṭakāt karṇaveṣṭakābhyām karṇaveṣṭakebhyaḥ
Genitivekarṇaveṣṭakasya karṇaveṣṭakayoḥ karṇaveṣṭakānām
Locativekarṇaveṣṭake karṇaveṣṭakayoḥ karṇaveṣṭakeṣu

Compound karṇaveṣṭaka -

Adverb -karṇaveṣṭakam -karṇaveṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria