Declension table of ?karṇavarjita

Deva

MasculineSingularDualPlural
Nominativekarṇavarjitaḥ karṇavarjitau karṇavarjitāḥ
Vocativekarṇavarjita karṇavarjitau karṇavarjitāḥ
Accusativekarṇavarjitam karṇavarjitau karṇavarjitān
Instrumentalkarṇavarjitena karṇavarjitābhyām karṇavarjitaiḥ karṇavarjitebhiḥ
Dativekarṇavarjitāya karṇavarjitābhyām karṇavarjitebhyaḥ
Ablativekarṇavarjitāt karṇavarjitābhyām karṇavarjitebhyaḥ
Genitivekarṇavarjitasya karṇavarjitayoḥ karṇavarjitānām
Locativekarṇavarjite karṇavarjitayoḥ karṇavarjiteṣu

Compound karṇavarjita -

Adverb -karṇavarjitam -karṇavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria