Declension table of ?karṇavaṃśa

Deva

MasculineSingularDualPlural
Nominativekarṇavaṃśaḥ karṇavaṃśau karṇavaṃśāḥ
Vocativekarṇavaṃśa karṇavaṃśau karṇavaṃśāḥ
Accusativekarṇavaṃśam karṇavaṃśau karṇavaṃśān
Instrumentalkarṇavaṃśena karṇavaṃśābhyām karṇavaṃśaiḥ karṇavaṃśebhiḥ
Dativekarṇavaṃśāya karṇavaṃśābhyām karṇavaṃśebhyaḥ
Ablativekarṇavaṃśāt karṇavaṃśābhyām karṇavaṃśebhyaḥ
Genitivekarṇavaṃśasya karṇavaṃśayoḥ karṇavaṃśānām
Locativekarṇavaṃśe karṇavaṃśayoḥ karṇavaṃśeṣu

Compound karṇavaṃśa -

Adverb -karṇavaṃśam -karṇavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria