Declension table of ?karṇasū

Deva

MasculineSingularDualPlural
Nominativekarṇasūḥ karṇasuvau karṇasuvaḥ
Vocativekarṇasūḥ karṇasu karṇasuvau karṇasuvaḥ
Accusativekarṇasuvam karṇasuvau karṇasuvaḥ
Instrumentalkarṇasuvā karṇasūbhyām karṇasūbhiḥ
Dativekarṇasuvai karṇasuve karṇasūbhyām karṇasūbhyaḥ
Ablativekarṇasuvāḥ karṇasuvaḥ karṇasūbhyām karṇasūbhyaḥ
Genitivekarṇasuvāḥ karṇasuvaḥ karṇasuvoḥ karṇasūnām karṇasuvām
Locativekarṇasuvi karṇasuvām karṇasuvoḥ karṇasūṣu

Compound karṇasū -

Adverb -karṇasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria