Declension table of ?karṇasrāva

Deva

MasculineSingularDualPlural
Nominativekarṇasrāvaḥ karṇasrāvau karṇasrāvāḥ
Vocativekarṇasrāva karṇasrāvau karṇasrāvāḥ
Accusativekarṇasrāvam karṇasrāvau karṇasrāvān
Instrumentalkarṇasrāveṇa karṇasrāvābhyām karṇasrāvaiḥ
Dativekarṇasrāvāya karṇasrāvābhyām karṇasrāvebhyaḥ
Ablativekarṇasrāvāt karṇasrāvābhyām karṇasrāvebhyaḥ
Genitivekarṇasrāvasya karṇasrāvayoḥ karṇasrāvāṇām
Locativekarṇasrāve karṇasrāvayoḥ karṇasrāveṣu

Compound karṇasrāva -

Adverb -karṇasrāvam -karṇasrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria