Declension table of ?karṇarogavijñāna

Deva

NeuterSingularDualPlural
Nominativekarṇarogavijñānam karṇarogavijñāne karṇarogavijñānāni
Vocativekarṇarogavijñāna karṇarogavijñāne karṇarogavijñānāni
Accusativekarṇarogavijñānam karṇarogavijñāne karṇarogavijñānāni
Instrumentalkarṇarogavijñānena karṇarogavijñānābhyām karṇarogavijñānaiḥ
Dativekarṇarogavijñānāya karṇarogavijñānābhyām karṇarogavijñānebhyaḥ
Ablativekarṇarogavijñānāt karṇarogavijñānābhyām karṇarogavijñānebhyaḥ
Genitivekarṇarogavijñānasya karṇarogavijñānayoḥ karṇarogavijñānānām
Locativekarṇarogavijñāne karṇarogavijñānayoḥ karṇarogavijñāneṣu

Compound karṇarogavijñāna -

Adverb -karṇarogavijñānam -karṇarogavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria