Declension table of ?karṇarogapratiṣedha

Deva

MasculineSingularDualPlural
Nominativekarṇarogapratiṣedhaḥ karṇarogapratiṣedhau karṇarogapratiṣedhāḥ
Vocativekarṇarogapratiṣedha karṇarogapratiṣedhau karṇarogapratiṣedhāḥ
Accusativekarṇarogapratiṣedham karṇarogapratiṣedhau karṇarogapratiṣedhān
Instrumentalkarṇarogapratiṣedhena karṇarogapratiṣedhābhyām karṇarogapratiṣedhaiḥ karṇarogapratiṣedhebhiḥ
Dativekarṇarogapratiṣedhāya karṇarogapratiṣedhābhyām karṇarogapratiṣedhebhyaḥ
Ablativekarṇarogapratiṣedhāt karṇarogapratiṣedhābhyām karṇarogapratiṣedhebhyaḥ
Genitivekarṇarogapratiṣedhasya karṇarogapratiṣedhayoḥ karṇarogapratiṣedhānām
Locativekarṇarogapratiṣedhe karṇarogapratiṣedhayoḥ karṇarogapratiṣedheṣu

Compound karṇarogapratiṣedha -

Adverb -karṇarogapratiṣedham -karṇarogapratiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria