Declension table of ?karṇapuṣpa

Deva

MasculineSingularDualPlural
Nominativekarṇapuṣpaḥ karṇapuṣpau karṇapuṣpāḥ
Vocativekarṇapuṣpa karṇapuṣpau karṇapuṣpāḥ
Accusativekarṇapuṣpam karṇapuṣpau karṇapuṣpān
Instrumentalkarṇapuṣpeṇa karṇapuṣpābhyām karṇapuṣpaiḥ
Dativekarṇapuṣpāya karṇapuṣpābhyām karṇapuṣpebhyaḥ
Ablativekarṇapuṣpāt karṇapuṣpābhyām karṇapuṣpebhyaḥ
Genitivekarṇapuṣpasya karṇapuṣpayoḥ karṇapuṣpāṇām
Locativekarṇapuṣpe karṇapuṣpayoḥ karṇapuṣpeṣu

Compound karṇapuṣpa -

Adverb -karṇapuṣpam -karṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria