Declension table of ?karṇapratināha

Deva

MasculineSingularDualPlural
Nominativekarṇapratināhaḥ karṇapratināhau karṇapratināhāḥ
Vocativekarṇapratināha karṇapratināhau karṇapratināhāḥ
Accusativekarṇapratināham karṇapratināhau karṇapratināhān
Instrumentalkarṇapratināhena karṇapratināhābhyām karṇapratināhaiḥ karṇapratināhebhiḥ
Dativekarṇapratināhāya karṇapratināhābhyām karṇapratināhebhyaḥ
Ablativekarṇapratināhāt karṇapratināhābhyām karṇapratināhebhyaḥ
Genitivekarṇapratināhasya karṇapratināhayoḥ karṇapratināhānām
Locativekarṇapratināhe karṇapratināhayoḥ karṇapratināheṣu

Compound karṇapratināha -

Adverb -karṇapratināham -karṇapratināhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria