Declension table of ?karṇapratīnāha

Deva

MasculineSingularDualPlural
Nominativekarṇapratīnāhaḥ karṇapratīnāhau karṇapratīnāhāḥ
Vocativekarṇapratīnāha karṇapratīnāhau karṇapratīnāhāḥ
Accusativekarṇapratīnāham karṇapratīnāhau karṇapratīnāhān
Instrumentalkarṇapratīnāhena karṇapratīnāhābhyām karṇapratīnāhaiḥ karṇapratīnāhebhiḥ
Dativekarṇapratīnāhāya karṇapratīnāhābhyām karṇapratīnāhebhyaḥ
Ablativekarṇapratīnāhāt karṇapratīnāhābhyām karṇapratīnāhebhyaḥ
Genitivekarṇapratīnāhasya karṇapratīnāhayoḥ karṇapratīnāhānām
Locativekarṇapratīnāhe karṇapratīnāhayoḥ karṇapratīnāheṣu

Compound karṇapratīnāha -

Adverb -karṇapratīnāham -karṇapratīnāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria