Declension table of ?karṇaprāveya

Deva

MasculineSingularDualPlural
Nominativekarṇaprāveyaḥ karṇaprāveyau karṇaprāveyāḥ
Vocativekarṇaprāveya karṇaprāveyau karṇaprāveyāḥ
Accusativekarṇaprāveyam karṇaprāveyau karṇaprāveyān
Instrumentalkarṇaprāveyeṇa karṇaprāveyābhyām karṇaprāveyaiḥ karṇaprāveyebhiḥ
Dativekarṇaprāveyāya karṇaprāveyābhyām karṇaprāveyebhyaḥ
Ablativekarṇaprāveyāt karṇaprāveyābhyām karṇaprāveyebhyaḥ
Genitivekarṇaprāveyasya karṇaprāveyayoḥ karṇaprāveyāṇām
Locativekarṇaprāveye karṇaprāveyayoḥ karṇaprāveyeṣu

Compound karṇaprāveya -

Adverb -karṇaprāveyam -karṇaprāveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria