Declension table of ?karṇaprāvaraṇa

Deva

NeuterSingularDualPlural
Nominativekarṇaprāvaraṇam karṇaprāvaraṇe karṇaprāvaraṇāni
Vocativekarṇaprāvaraṇa karṇaprāvaraṇe karṇaprāvaraṇāni
Accusativekarṇaprāvaraṇam karṇaprāvaraṇe karṇaprāvaraṇāni
Instrumentalkarṇaprāvaraṇena karṇaprāvaraṇābhyām karṇaprāvaraṇaiḥ
Dativekarṇaprāvaraṇāya karṇaprāvaraṇābhyām karṇaprāvaraṇebhyaḥ
Ablativekarṇaprāvaraṇāt karṇaprāvaraṇābhyām karṇaprāvaraṇebhyaḥ
Genitivekarṇaprāvaraṇasya karṇaprāvaraṇayoḥ karṇaprāvaraṇānām
Locativekarṇaprāvaraṇe karṇaprāvaraṇayoḥ karṇaprāvaraṇeṣu

Compound karṇaprāvaraṇa -

Adverb -karṇaprāvaraṇam -karṇaprāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria