Declension table of ?karṇaprānta

Deva

MasculineSingularDualPlural
Nominativekarṇaprāntaḥ karṇaprāntau karṇaprāntāḥ
Vocativekarṇaprānta karṇaprāntau karṇaprāntāḥ
Accusativekarṇaprāntam karṇaprāntau karṇaprāntān
Instrumentalkarṇaprāntena karṇaprāntābhyām karṇaprāntaiḥ
Dativekarṇaprāntāya karṇaprāntābhyām karṇaprāntebhyaḥ
Ablativekarṇaprāntāt karṇaprāntābhyām karṇaprāntebhyaḥ
Genitivekarṇaprāntasya karṇaprāntayoḥ karṇaprāntānām
Locativekarṇaprānte karṇaprāntayoḥ karṇaprānteṣu

Compound karṇaprānta -

Adverb -karṇaprāntam -karṇaprāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria