Declension table of ?karṇaparākrama

Deva

MasculineSingularDualPlural
Nominativekarṇaparākramaḥ karṇaparākramau karṇaparākramāḥ
Vocativekarṇaparākrama karṇaparākramau karṇaparākramāḥ
Accusativekarṇaparākramam karṇaparākramau karṇaparākramān
Instrumentalkarṇaparākrameṇa karṇaparākramābhyām karṇaparākramaiḥ karṇaparākramebhiḥ
Dativekarṇaparākramāya karṇaparākramābhyām karṇaparākramebhyaḥ
Ablativekarṇaparākramāt karṇaparākramābhyām karṇaparākramebhyaḥ
Genitivekarṇaparākramasya karṇaparākramayoḥ karṇaparākramāṇām
Locativekarṇaparākrame karṇaparākramayoḥ karṇaparākrameṣu

Compound karṇaparākrama -

Adverb -karṇaparākramam -karṇaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria