Declension table of ?karṇapālyāmaya

Deva

MasculineSingularDualPlural
Nominativekarṇapālyāmayaḥ karṇapālyāmayau karṇapālyāmayāḥ
Vocativekarṇapālyāmaya karṇapālyāmayau karṇapālyāmayāḥ
Accusativekarṇapālyāmayam karṇapālyāmayau karṇapālyāmayān
Instrumentalkarṇapālyāmayena karṇapālyāmayābhyām karṇapālyāmayaiḥ karṇapālyāmayebhiḥ
Dativekarṇapālyāmayāya karṇapālyāmayābhyām karṇapālyāmayebhyaḥ
Ablativekarṇapālyāmayāt karṇapālyāmayābhyām karṇapālyāmayebhyaḥ
Genitivekarṇapālyāmayasya karṇapālyāmayayoḥ karṇapālyāmayānām
Locativekarṇapālyāmaye karṇapālyāmayayoḥ karṇapālyāmayeṣu

Compound karṇapālyāmaya -

Adverb -karṇapālyāmayam -karṇapālyāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria