Declension table of ?karṇanāda

Deva

MasculineSingularDualPlural
Nominativekarṇanādaḥ karṇanādau karṇanādāḥ
Vocativekarṇanāda karṇanādau karṇanādāḥ
Accusativekarṇanādam karṇanādau karṇanādān
Instrumentalkarṇanādena karṇanādābhyām karṇanādaiḥ karṇanādebhiḥ
Dativekarṇanādāya karṇanādābhyām karṇanādebhyaḥ
Ablativekarṇanādāt karṇanādābhyām karṇanādebhyaḥ
Genitivekarṇanādasya karṇanādayoḥ karṇanādānām
Locativekarṇanāde karṇanādayoḥ karṇanādeṣu

Compound karṇanāda -

Adverb -karṇanādam -karṇanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria