Declension table of ?karṇamūlīya

Deva

NeuterSingularDualPlural
Nominativekarṇamūlīyam karṇamūlīye karṇamūlīyāni
Vocativekarṇamūlīya karṇamūlīye karṇamūlīyāni
Accusativekarṇamūlīyam karṇamūlīye karṇamūlīyāni
Instrumentalkarṇamūlīyena karṇamūlīyābhyām karṇamūlīyaiḥ
Dativekarṇamūlīyāya karṇamūlīyābhyām karṇamūlīyebhyaḥ
Ablativekarṇamūlīyāt karṇamūlīyābhyām karṇamūlīyebhyaḥ
Genitivekarṇamūlīyasya karṇamūlīyayoḥ karṇamūlīyānām
Locativekarṇamūlīye karṇamūlīyayoḥ karṇamūlīyeṣu

Compound karṇamūlīya -

Adverb -karṇamūlīyam -karṇamūlīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria