Declension table of ?karṇamūlīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karṇamūlīyaḥ | karṇamūlīyau | karṇamūlīyāḥ |
Vocative | karṇamūlīya | karṇamūlīyau | karṇamūlīyāḥ |
Accusative | karṇamūlīyam | karṇamūlīyau | karṇamūlīyān |
Instrumental | karṇamūlīyena | karṇamūlīyābhyām | karṇamūlīyaiḥ |
Dative | karṇamūlīyāya | karṇamūlīyābhyām | karṇamūlīyebhyaḥ |
Ablative | karṇamūlīyāt | karṇamūlīyābhyām | karṇamūlīyebhyaḥ |
Genitive | karṇamūlīyasya | karṇamūlīyayoḥ | karṇamūlīyānām |
Locative | karṇamūlīye | karṇamūlīyayoḥ | karṇamūlīyeṣu |