Declension table of ?karṇamūlīya

Deva

MasculineSingularDualPlural
Nominativekarṇamūlīyaḥ karṇamūlīyau karṇamūlīyāḥ
Vocativekarṇamūlīya karṇamūlīyau karṇamūlīyāḥ
Accusativekarṇamūlīyam karṇamūlīyau karṇamūlīyān
Instrumentalkarṇamūlīyena karṇamūlīyābhyām karṇamūlīyaiḥ karṇamūlīyebhiḥ
Dativekarṇamūlīyāya karṇamūlīyābhyām karṇamūlīyebhyaḥ
Ablativekarṇamūlīyāt karṇamūlīyābhyām karṇamūlīyebhyaḥ
Genitivekarṇamūlīyasya karṇamūlīyayoḥ karṇamūlīyānām
Locativekarṇamūlīye karṇamūlīyayoḥ karṇamūlīyeṣu

Compound karṇamūlīya -

Adverb -karṇamūlīyam -karṇamūlīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria