Declension table of ?karṇamukha

Deva

NeuterSingularDualPlural
Nominativekarṇamukham karṇamukhe karṇamukhāni
Vocativekarṇamukha karṇamukhe karṇamukhāni
Accusativekarṇamukham karṇamukhe karṇamukhāni
Instrumentalkarṇamukhena karṇamukhābhyām karṇamukhaiḥ
Dativekarṇamukhāya karṇamukhābhyām karṇamukhebhyaḥ
Ablativekarṇamukhāt karṇamukhābhyām karṇamukhebhyaḥ
Genitivekarṇamukhasya karṇamukhayoḥ karṇamukhānām
Locativekarṇamukhe karṇamukhayoḥ karṇamukheṣu

Compound karṇamukha -

Adverb -karṇamukham -karṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria