Declension table of ?karṇamadgura

Deva

MasculineSingularDualPlural
Nominativekarṇamadguraḥ karṇamadgurau karṇamadgurāḥ
Vocativekarṇamadgura karṇamadgurau karṇamadgurāḥ
Accusativekarṇamadguram karṇamadgurau karṇamadgurān
Instrumentalkarṇamadgureṇa karṇamadgurābhyām karṇamadguraiḥ karṇamadgurebhiḥ
Dativekarṇamadgurāya karṇamadgurābhyām karṇamadgurebhyaḥ
Ablativekarṇamadgurāt karṇamadgurābhyām karṇamadgurebhyaḥ
Genitivekarṇamadgurasya karṇamadgurayoḥ karṇamadgurāṇām
Locativekarṇamadgure karṇamadgurayoḥ karṇamadgureṣu

Compound karṇamadgura -

Adverb -karṇamadguram -karṇamadgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria