Declension table of ?karṇalatā

Deva

FeminineSingularDualPlural
Nominativekarṇalatā karṇalate karṇalatāḥ
Vocativekarṇalate karṇalate karṇalatāḥ
Accusativekarṇalatām karṇalate karṇalatāḥ
Instrumentalkarṇalatayā karṇalatābhyām karṇalatābhiḥ
Dativekarṇalatāyai karṇalatābhyām karṇalatābhyaḥ
Ablativekarṇalatāyāḥ karṇalatābhyām karṇalatābhyaḥ
Genitivekarṇalatāyāḥ karṇalatayoḥ karṇalatānām
Locativekarṇalatāyām karṇalatayoḥ karṇalatāsu

Adverb -karṇalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria