Declension table of ?karṇakita

Deva

MasculineSingularDualPlural
Nominativekarṇakitaḥ karṇakitau karṇakitāḥ
Vocativekarṇakita karṇakitau karṇakitāḥ
Accusativekarṇakitam karṇakitau karṇakitān
Instrumentalkarṇakitena karṇakitābhyām karṇakitaiḥ karṇakitebhiḥ
Dativekarṇakitāya karṇakitābhyām karṇakitebhyaḥ
Ablativekarṇakitāt karṇakitābhyām karṇakitebhyaḥ
Genitivekarṇakitasya karṇakitayoḥ karṇakitānām
Locativekarṇakite karṇakitayoḥ karṇakiteṣu

Compound karṇakita -

Adverb -karṇakitam -karṇakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria