Declension table of ?karṇakīṭī

Deva

FeminineSingularDualPlural
Nominativekarṇakīṭī karṇakīṭyau karṇakīṭyaḥ
Vocativekarṇakīṭi karṇakīṭyau karṇakīṭyaḥ
Accusativekarṇakīṭīm karṇakīṭyau karṇakīṭīḥ
Instrumentalkarṇakīṭyā karṇakīṭībhyām karṇakīṭībhiḥ
Dativekarṇakīṭyai karṇakīṭībhyām karṇakīṭībhyaḥ
Ablativekarṇakīṭyāḥ karṇakīṭībhyām karṇakīṭībhyaḥ
Genitivekarṇakīṭyāḥ karṇakīṭyoḥ karṇakīṭīnām
Locativekarṇakīṭyām karṇakīṭyoḥ karṇakīṭīṣu

Compound karṇakīṭi - karṇakīṭī -

Adverb -karṇakīṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria