Declension table of ?karṇakharaka

Deva

MasculineSingularDualPlural
Nominativekarṇakharakaḥ karṇakharakau karṇakharakāḥ
Vocativekarṇakharaka karṇakharakau karṇakharakāḥ
Accusativekarṇakharakam karṇakharakau karṇakharakān
Instrumentalkarṇakharakeṇa karṇakharakābhyām karṇakharakaiḥ karṇakharakebhiḥ
Dativekarṇakharakāya karṇakharakābhyām karṇakharakebhyaḥ
Ablativekarṇakharakāt karṇakharakābhyām karṇakharakebhyaḥ
Genitivekarṇakharakasya karṇakharakayoḥ karṇakharakāṇām
Locativekarṇakharake karṇakharakayoḥ karṇakharakeṣu

Compound karṇakharaka -

Adverb -karṇakharakam -karṇakharakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria